Original

पश्य लक्ष्मण शीतेषुं मानवं धर्मसंहितम् ।मोहयित्वा नयत्येनं न च प्राणैर्वियुज्यते ॥ १७ ॥

Segmented

पश्य लक्ष्मण शीतेषुम् मानवम् धर्म-संहितम् मोहयित्वा नयत्य् एनम् न च प्राणैः वियुज्यते

Analysis

Word Lemma Parse
पश्य पश् pos=v,p=2,n=s,l=lot
लक्ष्मण लक्ष्मण pos=n,g=m,c=8,n=s
शीतेषुम् शीतेषु pos=n,g=m,c=2,n=s
मानवम् मानव pos=a,g=m,c=2,n=s
धर्म धर्म pos=n,comp=y
संहितम् संधा pos=va,g=m,c=2,n=s,f=part
मोहयित्वा मोहय् pos=vi
नयत्य् नी pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
pos=i
pos=i
प्राणैः प्राण pos=n,g=m,c=3,n=p
वियुज्यते वियुज् pos=v,p=3,n=s,l=lat