Original

विचेतनं विघूर्णन्तं शीतेषुबलपीडितम् ।निरस्तं दृश्य मारीचं रामो लक्ष्मणमब्रवीत् ॥ १६ ॥

Segmented

विचेतनम् विघूर्णन्तम् शीतेषु-बल-पीडितम् निरस्तम् दृश्य मारीचम् रामो लक्ष्मणम् अब्रवीत्

Analysis

Word Lemma Parse
विचेतनम् विचेतन pos=a,g=m,c=2,n=s
विघूर्णन्तम् विघूर्ण् pos=va,g=m,c=2,n=s,f=part
शीतेषु शीतेषु pos=n,comp=y
बल बल pos=n,comp=y
पीडितम् पीडय् pos=va,g=m,c=2,n=s,f=part
निरस्तम् निरस् pos=va,g=m,c=2,n=s,f=part
दृश्य दृश् pos=vi
मारीचम् मारीच pos=n,g=m,c=2,n=s
रामो राम pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan