Original

स तेन परमास्त्रेण मानवेन समाहितः ।संपूर्णं योजनशतं क्षिप्तः सागरसंप्लवे ॥ १५ ॥

Segmented

स तेन परम-अस्त्रेण मानवेन समाहितः सम्पूर्णम् योजन-शतम् क्षिप्तः सागर-सम्प्लवे

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तेन तद् pos=n,g=n,c=3,n=s
परम परम pos=a,comp=y
अस्त्रेण अस्त्र pos=n,g=n,c=3,n=s
मानवेन मानव pos=a,g=n,c=3,n=s
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part
सम्पूर्णम् सम्पृ pos=va,g=n,c=2,n=s,f=part
योजन योजन pos=n,comp=y
शतम् शत pos=n,g=n,c=2,n=s
क्षिप्तः क्षिप् pos=va,g=m,c=1,n=s,f=part
सागर सागर pos=n,comp=y
सम्प्लवे सम्प्लव pos=n,g=m,c=7,n=s