Original

तावापतन्तौ सहसा दृष्ट्वा राजीवलोचनः ।लक्ष्मणं त्वभिसंप्रेक्ष्य रामो वचनमब्रवीत् ॥ १२ ॥

Segmented

ताव् आपतन्तौ सहसा दृष्ट्वा राजीव-लोचनः लक्ष्मणम् त्व् अभिसम्प्रेक्ष्य रामो वचनम् अब्रवीत्

Analysis

Word Lemma Parse
ताव् तद् pos=n,g=m,c=2,n=d
आपतन्तौ आपत् pos=va,g=m,c=2,n=d,f=part
सहसा सहस् pos=n,g=n,c=3,n=s
दृष्ट्वा दृश् pos=vi
राजीव राजीव pos=n,comp=y
लोचनः लोचन pos=n,g=m,c=1,n=s
लक्ष्मणम् लक्ष्मण pos=n,g=m,c=2,n=s
त्व् तु pos=i
अभिसम्प्रेक्ष्य अभिसम्प्रेक्ष् pos=vi
रामो राम pos=n,g=m,c=1,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan