Original

मारीचश्च सुबाहुश्च तयोरनुचरास्तथा ।आगम्य भीमसंकाशा रुधिरौघानवासृजन् ॥ ११ ॥

Segmented

मारीचः च सुबाहुः च तयोः अनुचरास् तथा आगम्य भीम-संकाशाः रुधिर-ओघान् अवासृजन्

Analysis

Word Lemma Parse
मारीचः मारीच pos=n,g=m,c=1,n=s
pos=i
सुबाहुः सुबाहु pos=n,g=m,c=1,n=s
pos=i
तयोः तद् pos=n,g=m,c=6,n=d
अनुचरास् अनुचर pos=n,g=m,c=1,n=p
तथा तथा pos=i
आगम्य आगम् pos=vi
भीम भीम pos=a,comp=y
संकाशाः संकाश pos=n,g=m,c=1,n=p
रुधिर रुधिर pos=n,comp=y
ओघान् ओघ pos=n,g=m,c=2,n=p
अवासृजन् अवसृज् pos=v,p=3,n=p,l=lan