Original

आवार्य गगनं मेघो यथा प्रावृषि निर्गतः ।तथा मायां विकुर्वाणौ राक्षसावभ्यधावताम् ॥ १० ॥

Segmented

आवार्य गगनम् मेघो यथा प्रावृषि निर्गतः तथा मायाम् विकुर्वाणौ राक्षसाव् अभ्यधावताम्

Analysis

Word Lemma Parse
आवार्य आवारय् pos=vi
गगनम् गगन pos=n,g=n,c=2,n=s
मेघो मेघ pos=n,g=m,c=1,n=s
यथा यथा pos=i
प्रावृषि प्रावृष् pos=n,g=f,c=7,n=s
निर्गतः निर्गम् pos=va,g=m,c=1,n=s,f=part
तथा तथा pos=i
मायाम् माया pos=n,g=f,c=2,n=s
विकुर्वाणौ विकृ pos=va,g=m,c=1,n=d,f=part
राक्षसाव् राक्षस pos=n,g=m,c=1,n=d
अभ्यधावताम् अभिधाव् pos=v,p=3,n=d,l=lan