Original

अथ तौ देशकालज्ञौ राजपुत्रावरिंदमौ ।देशे काले च वाक्यज्ञावब्रूतां कौशिकं वचः ॥ १ ॥

Segmented

अथ तौ देश-काल-ज्ञौ राज-पुत्रौ अरिंदमौ देशे काले च वाक्य-ज्ञौ अब्रूताम् कौशिकम् वचः

Analysis

Word Lemma Parse
अथ अथ pos=i
तौ तद् pos=n,g=m,c=1,n=d
देश देश pos=n,comp=y
काल काल pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
राज राजन् pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
अरिंदमौ अरिंदम pos=a,g=m,c=1,n=d
देशे देश pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
pos=i
वाक्य वाक्य pos=n,comp=y
ज्ञौ ज्ञ pos=a,g=m,c=1,n=d
अब्रूताम् ब्रू pos=v,p=3,n=d,l=lan
कौशिकम् कौशिक pos=n,g=m,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s