Original

यौगन्धरहरिद्रौ च दैत्यप्रमथनौ तथा ।पित्र्यं सौमनसं चैव विधूतमकरावुभौ ॥ ७ ॥

Segmented

यौगंधर-हरिद्रौ च दैत्य-प्रमथनौ तथा पित्र्यम् सौमनसम् च एव विधूत-मकरौ उभौ

Analysis

Word Lemma Parse
यौगंधर यौगंधर pos=n,comp=y
हरिद्रौ हरिद्र pos=n,g=m,c=2,n=d
pos=i
दैत्य दैत्य pos=n,comp=y
प्रमथनौ प्रमथन pos=n,g=m,c=2,n=d
तथा तथा pos=i
पित्र्यम् पित्र्य pos=a,g=m,c=2,n=s
सौमनसम् सौमनस pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
विधूत विधूत pos=n,comp=y
मकरौ मकर pos=n,g=m,c=2,n=d
उभौ उभ् pos=n,g=m,c=2,n=d