Original

सत्यवन्तं सत्यकीर्तिं धृष्टं रभसमेव च ।प्रतिहारतरं नाम पराङ्मुखमवाङ्मुखम् ॥ ४ ॥

Segmented

सत्यवन्तम् सत्यकीर्तिम् धृष्टम् रभसम् एव च प्रतिहार-तरम् नाम पराङ्मुखम् अवाङ्मुखम्

Analysis

Word Lemma Parse
सत्यवन्तम् सत्यवन्त् pos=n,g=m,c=2,n=s
सत्यकीर्तिम् सत्यकीर्ति pos=n,g=m,c=2,n=s
धृष्टम् धृष्ट pos=n,g=m,c=2,n=s
रभसम् रभस pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
प्रतिहार प्रतिहार pos=n,comp=y
तरम् तर pos=n,g=m,c=2,n=s
नाम नाम pos=i
पराङ्मुखम् पराङ्मुख pos=n,g=m,c=2,n=s
अवाङ्मुखम् अवाङ्मुख pos=n,g=m,c=2,n=s