Original

एवं ब्रुवति काकुत्स्थे विश्वामित्रो महामुनिः ।संहारं व्याजहाराथ धृतिमान्सुव्रतः शुचिः ॥ ३ ॥

Segmented

एवम् ब्रुवति काकुत्स्थे विश्वामित्रो महा-मुनिः संहारम् व्याजहार अथ धृतिमान् सुव्रतः शुचिः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
ब्रुवति ब्रू pos=va,g=m,c=7,n=s,f=part
काकुत्स्थे काकुत्स्थ pos=n,g=m,c=7,n=s
विश्वामित्रो विश्वामित्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मुनिः मुनि pos=n,g=m,c=1,n=s
संहारम् संहार pos=n,g=m,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
अथ अथ pos=i
धृतिमान् धृतिमत् pos=a,g=m,c=1,n=s
सुव्रतः सुव्रत pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s