Original

गृहीतास्त्रोऽस्मि भगवन्दुराधर्षः सुरैरपि ।अस्त्राणां त्वहमिच्छामि संहारं मुनिपुंगव ॥ २ ॥

Segmented

गृहीत-अस्त्रः ऽस्मि भगवन् दुराधर्षः सुरैः अपि अस्त्राणाम् त्व् अहम् इच्छामि संहारम् मुनि-पुंगवैः

Analysis

Word Lemma Parse
गृहीत ग्रह् pos=va,comp=y,f=part
अस्त्रः अस्त्र pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
भगवन् भगवत् pos=a,g=m,c=8,n=s
दुराधर्षः दुराधर्ष pos=a,g=m,c=1,n=s
सुरैः सुर pos=n,g=m,c=3,n=p
अपि अपि pos=i
अस्त्राणाम् अस्त्र pos=n,g=n,c=6,n=p
त्व् तु pos=i
अहम् मद् pos=n,g=,c=1,n=s
इच्छामि इष् pos=v,p=1,n=s,l=lat
संहारम् संहार pos=n,g=m,c=2,n=s
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s