Original

सर्वं मे शंस भगवन्कस्याश्रमपदं त्विदम् ।संप्राप्ता यत्र ते पापा ब्रह्मघ्ना दुष्टचारिणः ॥ १८ ॥

Segmented

सर्वम् मे शंस भगवन् कस्य आश्रम-पदम् त्व् इदम् सम्प्राप्ता यत्र ते पापा ब्रह्म-घ्नाः दुष्ट-चारिणः

Analysis

Word Lemma Parse
सर्वम् सर्व pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=4,n=s
शंस शंस् pos=v,p=2,n=s,l=lot
भगवन् भगवत् pos=a,g=m,c=8,n=s
कस्य pos=n,g=m,c=6,n=s
आश्रम आश्रम pos=n,comp=y
पदम् पद pos=n,g=n,c=1,n=s
त्व् तु pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
सम्प्राप्ता सम्प्राप् pos=va,g=m,c=1,n=p,f=part
यत्र यत्र pos=i
ते तद् pos=n,g=m,c=1,n=p
पापा पाप pos=a,g=m,c=1,n=p
ब्रह्म ब्रह्मन् pos=n,comp=y
घ्नाः घ्न pos=a,g=m,c=1,n=p
दुष्ट दुष्ट pos=a,comp=y
चारिणः चारिन् pos=a,g=m,c=1,n=p