Original

दर्शनीयं मृगाकीर्णं मनोहरमतीव च ।नानाप्रकारैः शकुनैर्वल्गुभाषैरलंकृतम् ॥ १६ ॥

Segmented

दर्शनीयम् मृग-आकीर्णम् मनोहरम् अतीव च नाना प्रकारैः शकुनैः वल्गु-भाषा अलंकृतम्

Analysis

Word Lemma Parse
दर्शनीयम् दृश् pos=va,g=n,c=1,n=s,f=krtya
मृग मृग pos=n,comp=y
आकीर्णम् आकृ pos=va,g=n,c=1,n=s,f=part
मनोहरम् मनोहर pos=a,g=n,c=1,n=s
अतीव अतीव pos=i
pos=i
नाना नाना pos=i
प्रकारैः प्रकार pos=n,g=m,c=3,n=p
शकुनैः शकुन pos=n,g=m,c=3,n=p
वल्गु वल्गु pos=a,comp=y
भाषा भाषा pos=n,g=m,c=3,n=p
अलंकृतम् अलंकृ pos=va,g=n,c=1,n=s,f=part