Original

किं न्वेतन्मेघसंकाशं पर्वतस्याविदूरतः ।वृक्षषण्डमितो भाति परं कौतूहलं हि मे ॥ १५ ॥

Segmented

किम् न्व् एतन् मेघ-संकाशम् पर्वतस्य अविदूरात् वृक्ष-षण्डम् इतो भाति परम् कौतूहलम् हि मे

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
न्व् नु pos=i
एतन् एतद् pos=n,g=n,c=1,n=s
मेघ मेघ pos=n,comp=y
संकाशम् संकाश pos=n,g=n,c=1,n=s
पर्वतस्य पर्वत pos=n,g=m,c=6,n=s
अविदूरात् अविदूर pos=n,g=n,c=5,n=s
वृक्ष वृक्ष pos=n,comp=y
षण्डम् षण्ड pos=n,g=n,c=1,n=s
इतो इतस् pos=i
भाति भा pos=v,p=3,n=s,l=lat
परम् पर pos=n,g=n,c=1,n=s
कौतूहलम् कौतूहल pos=n,g=n,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s