Original

स च तान्राघवो ज्ञात्वा विश्वामित्रं महामुनिम् ।गच्छन्नेवाथ मधुरं श्लक्ष्णं वचनमब्रवीत् ॥ १४ ॥

Segmented

स च तान् राघवो ज्ञात्वा विश्वामित्रम् महा-मुनिम् गच्छन्न् एव अथ मधुरम् श्लक्ष्णम् वचनम् अब्रवीत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तान् तद् pos=n,g=m,c=2,n=p
राघवो राघव pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
अथ अथ pos=i
मधुरम् मधुर pos=a,g=n,c=2,n=s
श्लक्ष्णम् श्लक्ष्ण pos=a,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan