Original

अथ ते राममामन्त्र्य कृत्वा चापि प्रदक्षिणम् ।एवमस्त्विति काकुत्स्थमुक्त्वा जग्मुर्यथागतम् ॥ १३ ॥

Segmented

अथ ते रामम् आमन्त्र्य कृत्वा च अपि प्रदक्षिणम् एवम् अस्त्व् इति काकुत्स्थम् उक्त्वा जग्मुः यथा गतम्

Analysis

Word Lemma Parse
अथ अथ pos=i
ते तद् pos=n,g=m,c=1,n=p
रामम् राम pos=n,g=m,c=2,n=s
आमन्त्र्य आमन्त्रय् pos=vi
कृत्वा कृ pos=vi
pos=i
अपि अपि pos=i
प्रदक्षिणम् प्रदक्षिण pos=a,g=m,c=2,n=s
एवम् एवम् pos=i
अस्त्व् अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
काकुत्स्थम् काकुत्स्थ pos=n,g=m,c=2,n=s
उक्त्वा वच् pos=vi
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part