Original

गम्यतामिति तानाह यथेष्टं रघुनन्दनः ।मानसाः कार्यकालेषु साहाय्यं मे करिष्यथ ॥ १२ ॥

Segmented

गम्यताम् इति तान् आह यथेष्टम् रघुनन्दनः मानसाः कार्य-कालेषु साहाय्यम् मे करिष्यथ

Analysis

Word Lemma Parse
गम्यताम् गम् pos=v,p=3,n=s,l=lot
इति इति pos=i
तान् तद् pos=n,g=m,c=2,n=p
आह अह् pos=v,p=3,n=s,l=lit
यथेष्टम् यथेष्ट pos=a,g=n,c=2,n=s
रघुनन्दनः रघुनन्दन pos=n,g=m,c=1,n=s
मानसाः मानस pos=a,g=m,c=1,n=p
कार्य कार्य pos=n,comp=y
कालेषु काल pos=n,g=m,c=7,n=p
साहाय्यम् साहाय्य pos=n,g=n,c=2,n=s
मे मद् pos=n,g=,c=6,n=s
करिष्यथ कृ pos=v,p=2,n=p,l=lrt