Original

रामं प्राञ्जलयो भूत्वाब्रुवन्मधुरभाषिणः ।इमे स्म नरशार्दूल शाधि किं करवाम ते ॥ ११ ॥

Segmented

रामम् प्राञ्जलयो भूत्वा अब्रुवन् मधुर-भाषिणः इमे स्म नर-शार्दूल शाधि किम् करवाम ते

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
प्राञ्जलयो प्राञ्जलि pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
मधुर मधुर pos=a,comp=y
भाषिणः भाषिन् pos=a,g=m,c=1,n=p
इमे इदम् pos=n,g=m,c=1,n=p
स्म स्म pos=i
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
शाधि शास् pos=v,p=2,n=s,l=lot
किम् pos=n,g=n,c=2,n=s
करवाम कृ pos=v,p=1,n=p,l=lot
ते त्वद् pos=n,g=,c=4,n=s