Original

प्रतीच्छ मम भद्रं ते पात्रभूतोऽसि राघव ।दिव्यभास्वरदेहाश्च मूर्तिमन्तः सुखप्रदाः ॥ १० ॥

Segmented

प्रतीच्छ मम भद्रम् ते पात्र-भूतः ऽसि राघव दिव्य-भास्वर-देहाः च मूर्तिमन्तः सुख-प्रदाः

Analysis

Word Lemma Parse
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
मम मद् pos=n,g=,c=6,n=s
भद्रम् भद्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
पात्र पात्र pos=n,comp=y
भूतः भू pos=va,g=m,c=1,n=s,f=part
ऽसि अस् pos=v,p=2,n=s,l=lat
राघव राघव pos=n,g=m,c=8,n=s
दिव्य दिव्य pos=a,comp=y
भास्वर भास्वर pos=a,comp=y
देहाः देह pos=n,g=m,c=1,n=p
pos=i
मूर्तिमन्तः मूर्तिमत् pos=a,g=m,c=1,n=p
सुख सुख pos=n,comp=y
प्रदाः प्रद pos=a,g=m,c=1,n=p