Original

प्रतिगृह्य ततोऽस्त्राणि प्रहृष्टवदनः शुचिः ।गच्छन्नेव च काकुत्स्थो विश्वामित्रमथाब्रवीत् ॥ १ ॥

Segmented

प्रतिगृह्य ततो ऽस्त्राणि प्रहृः-वदनः शुचिः गच्छन्न् एव च काकुत्स्थो विश्वामित्रम् अथ अब्रवीत्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
ततो ततस् pos=i
ऽस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
प्रहृः प्रहृष् pos=va,comp=y,f=part
वदनः वदन pos=n,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
गच्छन्न् गम् pos=va,g=m,c=1,n=s,f=part
एव एव pos=i
pos=i
काकुत्स्थो काकुत्स्थ pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
अथ अथ pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan