Original

धर्मपाशमहं राम कालपाशं तथैव च ।वारुणं पाशमस्त्रं च ददान्यहमनुत्तमम् ॥ ८ ॥

Segmented

धर्मपाशम् अहम् राम कालपाशम् तथा एव च वारुणम् पाशम् अस्त्रम् च ददान्य् अहम् अनुत्तमम्

Analysis

Word Lemma Parse
धर्मपाशम् धर्मपाश pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
राम राम pos=n,g=m,c=8,n=s
कालपाशम् कालपाश pos=n,g=m,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
वारुणम् वारुण pos=a,g=m,c=2,n=s
पाशम् पाश pos=n,g=m,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
ददान्य् दा pos=v,p=1,n=s,l=lot
अहम् मद् pos=n,g=,c=1,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s