Original

वज्रमस्त्रं नरश्रेष्ठ शैवं शूलवरं तथा ।अस्त्रं ब्रह्मशिरश्चैव ऐषीकमपि राघव ।ददामि ते महाबाहो ब्राह्ममस्त्रमनुत्तमम् ॥ ६ ॥

Segmented

वज्रम् अस्त्रम् नर-श्रेष्ठ शैवम् शूलवरम् तथा अस्त्रम् ब्रह्मशिरः च एव ऐषीकम् अपि राघव ददामि ते महा-बाहो ब्राह्मम् अस्त्रम् अनुत्तमम्

Analysis

Word Lemma Parse
वज्रम् वज्र pos=n,g=m,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
नर नर pos=n,comp=y
श्रेष्ठ श्रेष्ठ pos=a,g=m,c=8,n=s
शैवम् शैव pos=a,g=n,c=2,n=s
शूलवरम् शूलवर pos=n,g=n,c=2,n=s
तथा तथा pos=i
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
ब्रह्मशिरः ब्रह्मशिरस् pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
ऐषीकम् ऐषीक pos=a,g=n,c=2,n=s
अपि अपि pos=i
राघव राघव pos=n,g=m,c=8,n=s
ददामि दा pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=4,n=s
महा महत् pos=a,comp=y
बाहो बाहु pos=n,g=m,c=8,n=s
ब्राह्मम् ब्राह्म pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=n,c=2,n=s