Original

धर्मचक्रं ततो वीर कालचक्रं तथैव च ।विष्णुचक्रं तथात्युग्रमैन्द्रं चक्रं तथैव च ॥ ५ ॥

Segmented

धर्मचक्रम् ततो वीर कालचक्रम् तथा एव च विष्णुचक्रम् तथा अति उग्रम् ऐन्द्रम् चक्रम् तथा एव च

Analysis

Word Lemma Parse
धर्मचक्रम् धर्मचक्र pos=n,g=n,c=2,n=s
ततो ततस् pos=i
वीर वीर pos=n,g=m,c=8,n=s
कालचक्रम् कालचक्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
विष्णुचक्रम् विष्णुचक्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
अति अति pos=i
उग्रम् उग्र pos=a,g=n,c=2,n=s
ऐन्द्रम् ऐन्द्र pos=a,g=n,c=2,n=s
चक्रम् चक्र pos=n,g=n,c=2,n=s
तथा तथा pos=i
एव एव pos=i
pos=i