Original

तानि दिव्यानि भद्रं ते ददाम्यस्त्राणि सर्वशः ।दण्डचक्रं महद्दिव्यं तव दास्यामि राघव ॥ ४ ॥

Segmented

तानि दिव्यानि भद्रम् ते ददाम्य् अस्त्राणि सर्वशः दण्डचक्रम् महद् दिव्यम् तव दास्यामि राघव

Analysis

Word Lemma Parse
तानि तद् pos=n,g=n,c=2,n=p
दिव्यानि दिव्य pos=a,g=n,c=2,n=p
भद्रम् भद्र pos=n,g=n,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
ददाम्य् दा pos=v,p=1,n=s,l=lat
अस्त्राणि अस्त्र pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
दण्डचक्रम् दण्डचक्र pos=n,g=n,c=2,n=s
महद् महत् pos=a,g=n,c=2,n=s
दिव्यम् दिव्य pos=a,g=n,c=2,n=s
तव त्वद् pos=n,g=,c=6,n=s
दास्यामि दा pos=v,p=1,n=s,l=lrt
राघव राघव pos=n,g=m,c=8,n=s