Original

देवासुरगणान्वापि सगन्धर्वोरगानपि ।यैरमित्रान्प्रसह्याजौ वशीकृत्य जयिष्यसि ॥ ३ ॥

Segmented

देव-असुर-गणान् वा अपि स गन्धर्व-उरगान् अपि यैः अमित्रान् प्रसह्य आजौ वशीकृत्य जयिष्यसि

Analysis

Word Lemma Parse
देव देव pos=n,comp=y
असुर असुर pos=n,comp=y
गणान् गण pos=n,g=m,c=2,n=p
वा वा pos=i
अपि अपि pos=i
pos=i
गन्धर्व गन्धर्व pos=n,comp=y
उरगान् उरग pos=n,g=m,c=2,n=p
अपि अपि pos=i
यैः यद् pos=n,g=n,c=3,n=p
अमित्रान् अमित्र pos=n,g=m,c=2,n=p
प्रसह्य प्रसह् pos=vi
आजौ आजि pos=n,g=m,c=7,n=s
वशीकृत्य वशीकृ pos=vi
जयिष्यसि जि pos=v,p=2,n=s,l=lrt