Original

ततः प्रीतमना रामो विश्वामित्रं महामुनिम् ।अभिवाद्य महातेजा गमनायोपचक्रमे ॥ २५ ॥

Segmented

ततः प्रीत-मनाः रामो विश्वामित्रम् महा-मुनिम् अभिवाद्य महा-तेजाः गमनाय उपचक्रमे

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रीत प्री pos=va,comp=y,f=part
मनाः मनस् pos=n,g=m,c=1,n=s
रामो राम pos=n,g=m,c=1,n=s
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
मुनिम् मुनि pos=n,g=m,c=2,n=s
अभिवाद्य अभिवादय् pos=vi
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
गमनाय गमन pos=n,g=n,c=4,n=s
उपचक्रमे उपक्रम् pos=v,p=3,n=s,l=lit