Original

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना ।मनसा मे भविष्यध्वमिति तान्यभ्यचोदयत् ॥ २४ ॥

Segmented

प्रतिगृह्य च काकुत्स्थः समालभ्य च पाणिना मनसा मे भविष्यध्वम् इति तान्य् अभ्यचोदयत्

Analysis

Word Lemma Parse
प्रतिगृह्य प्रतिग्रह् pos=vi
pos=i
काकुत्स्थः काकुत्स्थ pos=n,g=m,c=1,n=s
समालभ्य समालभ् pos=vi
pos=i
पाणिना पाणि pos=n,g=m,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
मे मद् pos=n,g=,c=6,n=s
भविष्यध्वम् भू pos=v,p=2,n=p,l=lrn
इति इति pos=i
तान्य् तद् pos=n,g=n,c=1,n=p
अभ्यचोदयत् अभिचोदय् pos=v,p=3,n=s,l=lan