Original

ऊचुश्च मुदिता रामं सर्वे प्राञ्जलयस्तदा ।इमे स्म परमोदार किंकरास्तव राघव ॥ २३ ॥

Segmented

ऊचुः च मुदिता रामम् सर्वे प्राञ्जलयस् तदा इमे स्म परम-उदारैः किंकरास् तव राघव

Analysis

Word Lemma Parse
ऊचुः वच् pos=v,p=3,n=p,l=lit
pos=i
मुदिता मुद् pos=va,g=m,c=1,n=p,f=part
रामम् राम pos=n,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
प्राञ्जलयस् प्राञ्जलि pos=a,g=m,c=1,n=p
तदा तदा pos=i
इमे इदम् pos=n,g=m,c=1,n=p
स्म स्म pos=i
परम परम pos=a,comp=y
उदारैः उदार pos=a,g=m,c=8,n=s
किंकरास् किंकर pos=n,g=m,c=1,n=p
तव त्वद् pos=n,g=,c=6,n=s
राघव राघव pos=n,g=m,c=8,n=s