Original

जपतस्तु मुनेस्तस्य विश्वामित्रस्य धीमतः ।उपतस्थुर्महार्हाणि सर्वाण्यस्त्राणि राघवम् ॥ २२ ॥

Segmented

जपतस् तु मुनेस् तस्य विश्वामित्रस्य धीमतः उपतस्थुः महार्हाणि सर्वाण्य् अस्त्राणि राघवम्

Analysis

Word Lemma Parse
जपतस् जप् pos=va,g=m,c=6,n=s,f=part
तु तु pos=i
मुनेस् मुनि pos=n,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s
विश्वामित्रस्य विश्वामित्र pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
उपतस्थुः उपस्था pos=v,p=3,n=p,l=lit
महार्हाणि महार्ह pos=a,g=n,c=1,n=p
सर्वाण्य् सर्व pos=n,g=n,c=1,n=p
अस्त्राणि अस्त्र pos=n,g=n,c=1,n=p
राघवम् राघव pos=n,g=m,c=2,n=s