Original

स्थितस्तु प्राङ्मुखो भूत्वा शुचिर्निवरतस्तदा ।ददौ रामाय सुप्रीतो मन्त्रग्राममनुत्तमम् ॥ २१ ॥

Segmented

स्थितस् तु प्राच्-मुखः भूत्वा शुचिः निवरतस् तदा ददौ रामाय सु प्रीतः मन्त्र-ग्रामम् अनुत्तमम्

Analysis

Word Lemma Parse
स्थितस् स्था pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
प्राच् प्राञ्च् pos=a,comp=y
मुखः मुख pos=n,g=m,c=1,n=s
भूत्वा भू pos=vi
शुचिः शुचि pos=a,g=m,c=1,n=s
निवरतस् निवर pos=n,g=m,c=5,n=s
तदा तदा pos=i
ददौ दा pos=v,p=3,n=s,l=lit
रामाय राम pos=n,g=m,c=4,n=s
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
मन्त्र मन्त्र pos=n,comp=y
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
अनुत्तमम् अनुत्तम pos=a,g=m,c=2,n=s