Original

सोमास्त्रं शिशिरं नाम त्वाष्ट्रमस्त्रं सुदामनम् ।दारुणं च भगस्यापि शीतेषुमथ मानवम् ॥ १९ ॥

Segmented

सोम-अस्त्रम् शिशिरम् नाम त्वाष्ट्रम् अस्त्रम् सुदामनम् दारुणम् च भगस्य अपि शीतेषुम् अथ मानवम्

Analysis

Word Lemma Parse
सोम सोम pos=n,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
शिशिरम् शिशिर pos=n,g=n,c=2,n=s
नाम नाम pos=i
त्वाष्ट्रम् त्वाष्ट्र pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
सुदामनम् सुदामन pos=n,g=n,c=2,n=s
दारुणम् दारुण pos=a,g=n,c=2,n=s
pos=i
भगस्य भग pos=n,g=m,c=6,n=s
अपि अपि pos=i
शीतेषुम् शीतेषु pos=n,g=m,c=2,n=s
अथ अथ pos=i
मानवम् मानव pos=a,g=m,c=2,n=s