Original

मदनं चैव दुर्धर्षं कन्दर्पदयितं तथा ।पैशाचमस्त्रं दयितं मोहनं नाम नामतः ।प्रतीच्छ नरशार्दूल राजपुत्र महायशः ॥ १६ ॥

Segmented

मदनम् च एव दुर्धर्षम् कन्दर्प-दयितम् तथा पैशाचम् अस्त्रम् दयितम् मोहनम् नाम नामतः प्रतीच्छ नर-शार्दूल राज-पुत्र महा-यशः

Analysis

Word Lemma Parse
मदनम् मदन pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
दुर्धर्षम् दुर्धर्ष pos=a,g=n,c=2,n=s
कन्दर्प कन्दर्प pos=n,comp=y
दयितम् दयित pos=a,g=n,c=2,n=s
तथा तथा pos=i
पैशाचम् पैशाच pos=a,g=n,c=2,n=s
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
दयितम् दयित pos=a,g=n,c=2,n=s
मोहनम् मोहन pos=n,g=n,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s
प्रतीच्छ प्रतीष् pos=v,p=2,n=s,l=lot
नर नर pos=n,comp=y
शार्दूल शार्दूल pos=n,g=m,c=8,n=s
राज राजन् pos=n,comp=y
पुत्र पुत्र pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
यशः यशस् pos=n,g=m,c=8,n=s