Original

धारयन्त्यसुरा यानि ददाम्येतानि सर्वशः ।वैद्याधरं महास्त्रं च नन्दनं नाम नामतः ॥ १३ ॥

Segmented

धारयन्त्य् असुरा यानि ददाम्य् एतानि सर्वशः वैद्याधरम् महा-अस्त्रम् च नन्दनम् नाम नामतः

Analysis

Word Lemma Parse
धारयन्त्य् धारय् pos=v,p=3,n=p,l=lat
असुरा असुर pos=n,g=m,c=1,n=p
यानि यद् pos=n,g=n,c=2,n=p
ददाम्य् दा pos=v,p=1,n=s,l=lat
एतानि एतद् pos=n,g=n,c=2,n=p
सर्वशः सर्वशस् pos=i
वैद्याधरम् वैद्याधर pos=a,g=n,c=2,n=s
महा महत् pos=a,comp=y
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
pos=i
नन्दनम् नन्दन pos=n,g=n,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s