Original

अनुशिष्टोऽस्म्ययोध्यायां गुरुमध्ये महात्मना ।पित्रा दशरथेनाहं नावज्ञेयं च तद्वचः ॥ ३ ॥

Segmented

अनुशिष्टो ऽस्म्य् अयोध्यायाम् गुरु-मध्ये महात्मना पित्रा दशरथेन अहम् न अवज्ञा च तद् वचः

Analysis

Word Lemma Parse
अनुशिष्टो अनुशास् pos=va,g=m,c=1,n=s,f=part
ऽस्म्य् अस् pos=v,p=1,n=s,l=lat
अयोध्यायाम् अयोध्या pos=n,g=f,c=7,n=s
गुरु गुरु pos=n,comp=y
मध्ये मध्य pos=n,g=n,c=7,n=s
महात्मना महात्मन् pos=a,g=m,c=3,n=s
पित्रा पितृ pos=n,g=m,c=3,n=s
दशरथेन दशरथ pos=n,g=m,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
pos=i
अवज्ञा अवज्ञा pos=va,g=n,c=1,n=s,f=krtya
pos=i
तद् तद् pos=n,g=n,c=1,n=s
वचः वचस् pos=n,g=n,c=1,n=s