Original

एवमुक्त्वा सुराः सर्वे हृष्टा जग्मुर्यथागतम् ।विश्वामित्रं पूजयित्वा ततः संध्या प्रवर्तते ॥ २० ॥

Segmented

एवम् उक्त्वा सुराः सर्वे हृष्टा जग्मुः यथा गतम् विश्वामित्रम् पूजयित्वा ततः संध्या प्रवर्तते

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
सुराः सुर pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
जग्मुः गम् pos=v,p=3,n=p,l=lit
यथा यथा pos=i
गतम् गम् pos=va,g=m,c=2,n=s,f=part
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
पूजयित्वा पूजय् pos=vi
ततः ततस् pos=i
संध्या संध्या pos=n,g=f,c=1,n=s
प्रवर्तते प्रवृत् pos=v,p=3,n=s,l=lat