Original

सुन्दे तु निहते राम अगस्त्यमृषिसत्तमम् ।ताटका सह पुत्रेण प्रधर्षयितुमिच्छति ॥ ९ ॥

Segmented

सुन्दे तु निहते राम अगस्त्यम् ऋषि-सत्तमम् ताटका सह पुत्रेण प्रधर्षयितुम् इच्छति

Analysis

Word Lemma Parse
सुन्दे सुन्द pos=n,g=m,c=7,n=s
तु तु pos=i
निहते निहन् pos=va,g=m,c=7,n=s,f=part
राम राम pos=n,g=m,c=8,n=s
अगस्त्यम् अगस्त्य pos=n,g=m,c=2,n=s
ऋषि ऋषि pos=n,comp=y
सत्तमम् सत्तम pos=a,g=m,c=2,n=s
ताटका ताटका pos=n,g=f,c=1,n=s
सह सह pos=i
पुत्रेण पुत्र pos=n,g=m,c=3,n=s
प्रधर्षयितुम् प्रधर्षय् pos=vi
इच्छति इष् pos=v,p=3,n=s,l=lat