Original

तां तु जातां विवर्धन्तीं रूपयौवनशालिनीम् ।जम्भपुत्राय सुन्दाय ददौ भार्यां यशस्विनीम् ॥ ७ ॥

Segmented

ताम् तु जाताम् विवर्धन्तीम् रूप-यौवन-शालिन् जम्भ-पुत्राय सुन्दाय ददौ भार्याम् यशस्विनीम्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
तु तु pos=i
जाताम् जन् pos=va,g=f,c=2,n=s,f=part
विवर्धन्तीम् विवृध् pos=va,g=f,c=2,n=s,f=part
रूप रूप pos=n,comp=y
यौवन यौवन pos=n,comp=y
शालिन् शालिन् pos=a,g=f,c=2,n=s
जम्भ जम्भ pos=n,comp=y
पुत्राय पुत्र pos=n,g=m,c=4,n=s
सुन्दाय सुन्द pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
भार्याम् भार्या pos=n,g=f,c=2,n=s
यशस्विनीम् यशस्विन् pos=a,g=f,c=2,n=s