Original

ददौ नागसहस्रस्य बलं चास्याः पितामहः ।न त्वेव पुत्रं यक्षाय ददौ ब्रह्मा महायशाः ॥ ६ ॥

Segmented

ददौ नाग-सहस्रस्य बलम् च अस्याः पितामहः न त्व् एव पुत्रम् यक्षाय ददौ ब्रह्मा महा-यशाः

Analysis

Word Lemma Parse
ददौ दा pos=v,p=3,n=s,l=lit
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
बलम् बल pos=n,g=n,c=2,n=s
pos=i
अस्याः इदम् pos=n,g=f,c=6,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
pos=i
त्व् तु pos=i
एव एव pos=i
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
यक्षाय यक्ष pos=n,g=m,c=4,n=s
ददौ दा pos=v,p=3,n=s,l=lit
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s