Original

पितामहस्तु सुप्रीतस्तस्य यक्षपतेस्तदा ।कन्यारत्नं ददौ राम ताटकां नाम नामतः ॥ ५ ॥

Segmented

पितामहस् तु सु प्रीतः तस्य यक्ष-पत्युः तदा कन्या-रत्नम् ददौ राम ताटकाम् नाम नामतः

Analysis

Word Lemma Parse
पितामहस् पितामह pos=n,g=m,c=1,n=s
तु तु pos=i
सु सु pos=i
प्रीतः प्री pos=va,g=m,c=1,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
यक्ष यक्ष pos=n,comp=y
पत्युः पति pos=n,g=m,c=6,n=s
तदा तदा pos=i
कन्या कन्या pos=n,comp=y
रत्नम् रत्न pos=n,g=n,c=2,n=s
ददौ दा pos=v,p=3,n=s,l=lit
राम राम pos=n,g=m,c=8,n=s
ताटकाम् ताटका pos=n,g=f,c=2,n=s
नाम नाम pos=i
नामतः नामन् pos=n,g=n,c=5,n=s