Original

पूर्वमासीन्महायक्षः सुकेतुर्नाम वीर्यवान् ।अनपत्यः शुभाचारः स च तेपे महत्तपः ॥ ४ ॥

Segmented

पूर्वम् आसीन् महा-यक्षः सुकेतुः नाम वीर्यवान् अनपत्यः शुभ-आचारः स च तेपे महत् तपः

Analysis

Word Lemma Parse
पूर्वम् पूर्वम् pos=i
आसीन् अस् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
यक्षः यक्ष pos=n,g=m,c=1,n=s
सुकेतुः सुकेतु pos=n,g=m,c=1,n=s
नाम नाम pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
अनपत्यः अनपत्य pos=a,g=m,c=1,n=s
शुभ शुभ pos=a,comp=y
आचारः आचार pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तेपे तप् pos=v,p=3,n=s,l=lit
महत् महत् pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s