Original

अल्पवीर्या यदा यक्षाः श्रूयन्ते मुनिपुंगव ।कथं नागसहस्रस्य धारयत्यबला बलम् ॥ २ ॥

Segmented

अल्प-वीर्याः यदा यक्षाः श्रूयन्ते मुनि-पुंगवैः कथम् नाग-सहस्रस्य धारयत्य् अबला बलम्

Analysis

Word Lemma Parse
अल्प अल्प pos=a,comp=y
वीर्याः वीर्य pos=n,g=m,c=1,n=p
यदा यदा pos=i
यक्षाः यक्ष pos=n,g=m,c=1,n=p
श्रूयन्ते श्रु pos=v,p=3,n=p,l=lat
मुनि मुनि pos=n,comp=y
पुंगवैः पुंगव pos=n,g=m,c=8,n=s
कथम् कथम् pos=i
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
धारयत्य् धारय् pos=v,p=3,n=s,l=lat
अबला अबल pos=a,g=f,c=1,n=p
बलम् बल pos=n,g=n,c=2,n=s