Original

श्रूयते हि पुरा शक्रो विरोचनसुतां नृप ।पृथिवीं हन्तुमिच्छन्तीं मन्थरामभ्यसूदयत् ॥ १७ ॥

Segmented

श्रूयते हि पुरा शक्रो विरोचन-सुताम् नृप पृथिवीम् हन्तुम् इच्छन्तीम् मन्थराम् अभ्यसूदयत्

Analysis

Word Lemma Parse
श्रूयते श्रु pos=v,p=3,n=s,l=lat
हि हि pos=i
पुरा पुरा pos=i
शक्रो शक्र pos=n,g=m,c=1,n=s
विरोचन विरोचन pos=n,comp=y
सुताम् सुता pos=n,g=f,c=2,n=s
नृप नृप pos=n,g=m,c=8,n=s
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
हन्तुम् हन् pos=vi
इच्छन्तीम् इष् pos=va,g=f,c=2,n=s,f=part
मन्थराम् मन्थरा pos=n,g=f,c=2,n=s
अभ्यसूदयत् अभिषूदय् pos=v,p=3,n=s,l=lan