Original

राज्यभारनियुक्तानामेष धर्मः सनातनः ।अधर्म्यां जहि काकुत्स्थ धर्मो ह्यस्या न विद्यते ॥ १६ ॥

Segmented

राज्य-भार-नियुक्तानाम् एष धर्मः सनातनः अधर्म्याम् जहि काकुत्स्थ धर्मो ह्य् अस्या न विद्यते

Analysis

Word Lemma Parse
राज्य राज्य pos=n,comp=y
भार भार pos=n,comp=y
नियुक्तानाम् नियुज् pos=va,g=m,c=6,n=p,f=part
एष एतद् pos=n,g=m,c=1,n=s
धर्मः धर्म pos=n,g=m,c=1,n=s
सनातनः सनातन pos=a,g=m,c=1,n=s
अधर्म्याम् अधर्म्य pos=a,g=f,c=2,n=s
जहि हा pos=v,p=2,n=s,l=lot
काकुत्स्थ काकुत्स्थ pos=n,g=m,c=8,n=s
धर्मो धर्म pos=n,g=m,c=1,n=s
ह्य् हि pos=i
अस्या इदम् pos=n,g=f,c=6,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat