Original

न ह्येनां शापसंसृष्टां कश्चिदुत्सहते पुमान् ।निहन्तुं त्रिषु लोकेषु त्वामृते रघुनन्दन ॥ १४ ॥

Segmented

न ह्य् एनाम् शाप-संसृष्टाम् कश्चिद् उत्सहते पुमान् निहन्तुम् त्रिषु लोकेषु त्वाम् ऋते रघुनन्दन

Analysis

Word Lemma Parse
pos=i
ह्य् हि pos=i
एनाम् एनद् pos=n,g=f,c=2,n=s
शाप शाप pos=n,comp=y
संसृष्टाम् संसृज् pos=va,g=f,c=2,n=s,f=part
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
पुमान् पुंस् pos=n,g=m,c=1,n=s
निहन्तुम् निहन् pos=vi
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
त्वाम् त्वद् pos=n,g=,c=2,n=s
ऋते ऋते pos=i
रघुनन्दन रघुनन्दन pos=n,g=m,c=8,n=s