Original

सैषा शापकृतामर्षा ताटका क्रोधमूर्छिता ।देशमुत्सादयत्येनमगस्त्यचरितं शुभम् ॥ १२ ॥

Segmented

सा एषा शाप-कृत-आमर्षा ताटका क्रोध-मूर्छिता देशम् उत्सादयत्य् एनम् अगस्त्य-चरितम् शुभम्

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
एषा एतद् pos=n,g=f,c=1,n=s
शाप शाप pos=n,comp=y
कृत कृ pos=va,comp=y,f=part
आमर्षा आमर्ष pos=n,g=f,c=1,n=s
ताटका ताटका pos=n,g=f,c=1,n=s
क्रोध क्रोध pos=n,comp=y
मूर्छिता मूर्छय् pos=va,g=f,c=1,n=s,f=part
देशम् देश pos=n,g=m,c=2,n=s
उत्सादयत्य् उत्सादय् pos=v,p=3,n=s,l=lat
एनम् एनद् pos=n,g=m,c=2,n=s
अगस्त्य अगस्त्य pos=n,comp=y
चरितम् चर् pos=va,g=m,c=2,n=s,f=part
शुभम् शुभ pos=a,g=m,c=2,n=s