Original

राक्षसत्वं भजस्वेति मारीचं व्याजहार सः ।अगस्त्यः परमक्रुद्धस्ताटकामपि शप्तवान् ॥ १० ॥

Segmented

राक्षस-त्वम् भजस्व इति मारीचम् व्याजहार सः अगस्त्यः परम-क्रुद्धः ताटकाम् अपि शप्तवान्

Analysis

Word Lemma Parse
राक्षस राक्षस pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
भजस्व भज् pos=v,p=2,n=s,l=lot
इति इति pos=i
मारीचम् मारीच pos=n,g=m,c=2,n=s
व्याजहार व्याहृ pos=v,p=3,n=s,l=lit
सः तद् pos=n,g=m,c=1,n=s
अगस्त्यः अगस्त्य pos=n,g=m,c=1,n=s
परम परम pos=a,comp=y
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
ताटकाम् ताटका pos=n,g=f,c=2,n=s
अपि अपि pos=i
शप्तवान् शप् pos=va,g=m,c=1,n=s,f=part