Original

अथ तस्याप्रमेयस्य मुनेर्वचनमुत्तमम् ।श्रुत्वा पुरुषशार्दूलः प्रत्युवाच शुभां गिरम् ॥ १ ॥

Segmented

अथ तस्य अप्रमेयस्य मुनेः वचनम् उत्तमम् श्रुत्वा पुरुष-शार्दूलः प्रत्युवाच शुभाम् गिरम्

Analysis

Word Lemma Parse
अथ अथ pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अप्रमेयस्य अप्रमेय pos=a,g=m,c=6,n=s
मुनेः मुनि pos=n,g=m,c=6,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
पुरुष पुरुष pos=n,comp=y
शार्दूलः शार्दूल pos=n,g=m,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
शुभाम् शुभ pos=a,g=f,c=2,n=s
गिरम् गिर् pos=n,g=f,c=2,n=s