Original

कस्यचित्त्वथ कालस्य यक्षी वै कामरूपिणी ।बलं नागसहस्रस्य धारयन्ती तदा ह्यभूत् ॥ २४ ॥

Segmented

कस्यचित् त्व् अथ कालस्य यक्षी वै कामरूपिणी बलम् नाग-सहस्रस्य धारयन्ती तदा ह्य् अभूत्

Analysis

Word Lemma Parse
कस्यचित् कश्चित् pos=n,g=m,c=6,n=s
त्व् तु pos=i
अथ अथ pos=i
कालस्य काल pos=n,g=m,c=6,n=s
यक्षी यक्षी pos=n,g=f,c=1,n=s
वै वै pos=i
कामरूपिणी कामरूपिन् pos=a,g=f,c=1,n=s
बलम् बल pos=n,g=n,c=2,n=s
नाग नाग pos=n,comp=y
सहस्रस्य सहस्र pos=n,g=n,c=6,n=s
धारयन्ती धारय् pos=va,g=f,c=1,n=s,f=part
तदा तदा pos=i
ह्य् हि pos=i
अभूत् भू pos=v,p=3,n=s,l=lun