Original

तेषां संवदतां तत्र तपो दीर्घेण चक्षुषा ।विज्ञाय परमप्रीता मुनयो हर्षमागमन् ॥ १७ ॥

Segmented

तेषाम् संवदताम् तत्र तपो दीर्घेण चक्षुषा विज्ञाय परम-प्रीताः मुनयो हर्षम् आगमन्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
संवदताम् संवद् pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
तपो तपस् pos=n,g=n,c=2,n=s
दीर्घेण दीर्घ pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
विज्ञाय विज्ञा pos=vi
परम परम pos=a,comp=y
प्रीताः प्री pos=va,g=m,c=1,n=p,f=part
मुनयो मुनि pos=n,g=m,c=1,n=p
हर्षम् हर्ष pos=n,g=m,c=2,n=s
आगमन् आगम् pos=v,p=3,n=p,l=lun