Original

तस्यायमाश्रमः पुण्यस्तस्येमे मुनयः पुरा ।शिष्या धर्मपरा वीर तेषां पापं न विद्यते ॥ १५ ॥

Segmented

तस्य अयम् आश्रमः पुण्यस् तस्य इमे मुनयः पुरा शिष्या धर्म-परे वीर तेषाम् पापम् न विद्यते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
अयम् इदम् pos=n,g=m,c=1,n=s
आश्रमः आश्रम pos=n,g=m,c=1,n=s
पुण्यस् पुण्य pos=a,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
इमे इदम् pos=n,g=m,c=1,n=p
मुनयः मुनि pos=n,g=m,c=1,n=p
पुरा पुरा pos=i
शिष्या शिष्य pos=n,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
परे पर pos=n,g=m,c=1,n=p
वीर वीर pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
पापम् पाप pos=n,g=n,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat